Previous Sanskrit Meaning
पूर्व, पूर्वतन, पौर्विक, प्राक्तन, भूतपूर्व
Definition
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
यस्य कोऽपि विशेषः नास्ति।
आरम्भे अथवा मूले।
सा दिक् यस्यां सूर्योदयः भवति।
पूर्वदिक्सम्बन्धी।
पूर्वकालसम्बन्धी अनुक्रमेण पूर्वः वा
Example
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेशः एव पूजनीयः।
भारतस्य प्राच्यां बङ्गखातः अस्ति।
भारतस्य पौर्वः प्रान्तः कृष्यर्थे उपयुक्तः
Dickeybird in SanskritPaint in SanskritScallywag in SanskritDownslope in SanskritPeace Of Mind in SanskritBe in SanskritAlphabet in SanskritMajor Planet in SanskritImploringly in SanskritTune in SanskritInvestigator in SanskritAccomplished in SanskritAlignment in SanskritBeingness in SanskritDistended in SanskritBlindness in SanskritBulbous Plant in SanskritSodden in SanskritMute in SanskritAdder in Sanskrit