Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Previous Sanskrit Meaning

पूर्व, पूर्वतन, पौर्विक, प्राक्तन, भूतपूर्व

Definition

कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
यस्य कोऽपि विशेषः नास्ति।
आरम्भे अथवा मूले।
सा दिक् यस्यां सूर्योदयः भवति।
पूर्वदिक्सम्बन्धी।
पूर्वकालसम्बन्धी अनुक्रमेण पूर्वः वा

Example

अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेशः एव पूजनीयः।
भारतस्य प्राच्यां बङ्गखातः अस्ति।
भारतस्य पौर्वः प्रान्तः कृष्यर्थे उपयुक्तः