Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Price Sanskrit Meaning

अवक्रयः, गरिमा, गौरवम्, महत्ता, महात्म्यम्, माहात्म्यम्, मूल्यम्

Definition

क्रयविक्रयार्थे प्रदत्तं धनम्।
तत् तत्वं यस्याधारेण वस्तुनः श्रेष्ठता उपयोगिता च वर्धते वा न्यूनीभवति।
किञ्चित् वचनं कश्चित् सिद्धान्तः वा अनुसर्यते सः भावः।
कस्यापि वस्तूनः गुणयोग्यता तथा च उपयोगितायाः आधारेण देयं धनम्।
मानदण्डस्य आधारेण कृतं वस्त्वादीनां मा

Example

कियत् मूल्यम् अस्य शकटस्य।
पुरातनीयासु मान्यतासु युवकाः न विश्वसन्ति।
रत्नस्य मूल्यं मणिकारः एव कर्तुं शक्यते।
राष्ट्रपतिना नवनियुक्ताय उपराष्ट्रपतये प्रभारः दत्तः।