Price Sanskrit Meaning
अवक्रयः, गरिमा, गौरवम्, महत्ता, महात्म्यम्, माहात्म्यम्, मूल्यम्
Definition
क्रयविक्रयार्थे प्रदत्तं धनम्।
तत् तत्वं यस्याधारेण वस्तुनः श्रेष्ठता उपयोगिता च वर्धते वा न्यूनीभवति।
किञ्चित् वचनं कश्चित् सिद्धान्तः वा अनुसर्यते सः भावः।
कस्यापि वस्तूनः गुणयोग्यता तथा च उपयोगितायाः आधारेण देयं धनम्।
मानदण्डस्य आधारेण कृतं वस्त्वादीनां मा
Example
कियत् मूल्यम् अस्य शकटस्य।
पुरातनीयासु मान्यतासु युवकाः न विश्वसन्ति।
रत्नस्य मूल्यं मणिकारः एव कर्तुं शक्यते।
राष्ट्रपतिना नवनियुक्ताय उपराष्ट्रपतये प्रभारः दत्तः।
Ambitious in SanskritAddible in SanskritUnbroken in SanskritAttentively in SanskritChip in SanskritRed Planet in SanskritMargosa in SanskritHit in SanskritMalevolent in SanskritCoss in SanskritDeliverance in SanskritTurbulent in SanskritCanvas in SanskritGo Away in SanskritAbuse in SanskritPermit in SanskritInsecurity in SanskritTour in SanskritAdult Female in SanskritRecompense in Sanskrit