Priceless Sanskrit Meaning
अनमोल, अमूल्य, अमोल, अमोलक, अलभ्य, मूल्यातीत
Definition
यद् न प्राप्तम्।
यद् प्राप्यम् नास्ति।
अत्यन्तम् श्रेयान्।
यस्य मूल्यम् अधिकम् अस्ति।
यस्य मूल्यकरणं न शक्यम्।
यः विशेष्यत्वेन महत्त्वं भजते।
यः सहजतया न लभ्यते।
Example
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
महापुरुषाणां वाणी अमूल्या अस्ति।
अधुना नगरेषु शुद्धः वायुः दुर्
Ring Mail in SanskritChampionship in SanskritInspect in SanskritUnappetising in SanskritSign in SanskritUnwitting in SanskritHeavenly in SanskritDumb in SanskritIll-starred in SanskritBegging in SanskritPropose in SanskritWattage in SanskritRed in SanskritAcquire in SanskritStructural in SanskritUnblushing in SanskritYet in SanskritDoings in SanskritSquare in SanskritSecure in Sanskrit