Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Priceless Sanskrit Meaning

अनमोल, अमूल्य, अमोल, अमोलक, अलभ्य, मूल्यातीत

Definition

यद् न प्राप्तम्।
यद् प्राप्यम् नास्ति।
अत्यन्तम् श्रेयान्।
यस्य मूल्यम् अधिकम् अस्ति।
यस्य मूल्यकरणं न शक्यम्।
यः विशेष्यत्वेन महत्त्वं भजते।
यः सहजतया न लभ्यते।

Example

कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
महापुरुषाणां वाणी अमूल्या अस्ति।
अधुना नगरेषु शुद्धः वायुः दुर्