Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pricey Sanskrit Meaning

महामूल्य, महार्घ

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
अत्यन्तम् श्रेयान्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यस्य अहङ्कारो विद्यते।
यः विशेष्यत्वेन महत्त्वं भजते।
यस्य मूल्यं योग्यतापेक्षया अधिकम् अस्ति।
तत् स्थानं यत्र मूल्यवत्वस्तूनि स्थाप्यन्ते।
रत्नाद्युत्पत्तिस्थानम्।
अध

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
ग्रामस्य अपेक्षया नगरेषु वस्तूनि महामूल्यानि सन्ति।
स्तेनेन कोशागारे स्थापितं सर्वं धनं नीतम्।
अतिवृष्ट्या अङ्गारस्य आकरस्य जलपूरीतत्वात्