Prick Sanskrit Meaning
उदाकृ, उपार्ष्, चिमिचिमाय, तोदः, तोदनम्, दंश्, निस्तुद्, प्रतोदः, प्रतोदनम्, भिद्, वितुद्, वेधः, वेधनम्, व्यधः, व्यधनम्, व्यध्, सूचनम्, सूचना, सूचिः, सूची
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
सूच्यादिभिः आहननस्य क्रिया।
तोदनेन या पीडा भवति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
कस्यचित् वस्तुनः मध्ये रिक्तम्।
तीक्ष्णवस्तु अन्यवस्तुनि वेधानुकूलव्यापारः।
वेधस्य क्रिया।
तिग्मेन अस्त्रेण कस्यचन
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
कण्टकादिभिः वेधनात् पादरक्षणार्थे पादत्राणम् उपयुज्यते।
सर्वस्मिन् शरीरे निस्तोदनं भवति।
समाजे नैकाः मूर्खाः सन्ति।
सर्पः विवरात् कोष्ठं प्रविष्टः।
वृक्षं शरः अव्यधत्।
आभूषणधारणार्थे स्त्रियः नासिके कर्णयोः च वेधनं कु
Elated in SanskritBushel in SanskritOptional in SanskritTurn To in SanskritDust in SanskritLimitless in SanskritShe-goat in SanskritShoot A Line in SanskritMaths in SanskritInquiry in SanskritOldster in SanskritUntiring in SanskritCosmonaut in SanskritSlothful in SanskritDrill in SanskritHome in SanskritHorn in SanskritIndustrial Enterprise in SanskritFleshy in SanskritPenalize in Sanskrit