Prickle Sanskrit Meaning
कण्टः, कण्टकः, पनसः, भिद्, राङ्कलः, वङ्किलः, वल्कितः, व्यध्
Definition
कस्य अपि कृत्या वचनेन वा मनसि दुःखोत्पादनात्मकः व्यापारः।
सा स्थितिः या कार्यं बाधते।
वृक्षादीनां सूचिसदृशः अवयवः।
पदार्थमापनार्थं यन्त्रम्।
कस्यापि मापनोपकरणस्य सः कण्टकसदृशः भागः यः कस्यापि मापनं दर्शयति।
लोहस्य कीलम्।
मत्स्यशरीरे वर्तमानं कण्टकसदृशम् अस्थि।
मत्स्यबन्धनार्थे पाशः।
तीक्ष्णवस्त
Example
सत्यवचनं सर्वथा मनः तुदति। / तुदसि मे मर्माणि वाक्शरैः।
सीतायाः कर्णे कीलाभ्यां शोभेते।
वनगमनसमये तस्य चरणं कण्टकाः तुदन्ति।
कृषकः धान्यमापनार्थे तुलायन्त्रम् उपयुज्यति।
सः काष्ठस्य क्रीडनकं निर्मातुं कीलकम् उपयुनक्ति।
रामस्य मुखे मत्स्यकण्टकेन वेधनं कृतम्।
मत्स्यं बद्धुं मोहनेन पलावे प्रलो
Sec in SanskritBranched in SanskritSteadfast in SanskritUntrusting in SanskritMortal in SanskritVerandah in SanskritApprehension in SanskritMarried Man in SanskritConfab in SanskritKing in SanskritWastefulness in SanskritPillar in SanskritScrape in SanskritStopper in SanskritUnachievable in SanskritTo A Higher Place in SanskritSleazy in SanskritNim Tree in SanskritBrazier in SanskritInvite in Sanskrit