Pride Sanskrit Meaning
अभिमानः, अभिमानता, गर्वः, मानः, विभ्रमः, विलासः
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः प्रबलः नास्ति।
महात्मनो भावः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
महत्त्वपूर्णतायाः वर्धनस्य भावः।
यस्य मूल्यम् न्यूनं जातम्।
सा पुस्तिका यस्मिन् आयव्ययस्य विवरणं लिख्यते।
स्वस्य अभिमानः प्र
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
तस्य वाहनस्य गतिः मन्दा जाता।
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
देशस्य गरिमा देशवासीनां दायित्वम्।
सः लेखापुस्तिकायाम् आयव्ययस्य विवरणं पश्यति।
महाराणाप्रतापेन आजीवनं
Reply in SanskritEdible in SanskritLinseed in SanskritHowdah in SanskritSignboard in SanskritChop Off in SanskritAnus in SanskritLeave in SanskritCashew in SanskritMonster in SanskritSupposition in SanskritDoorman in SanskritBoy in SanskritSleeping Room in SanskritTrespass in SanskritNobble in SanskritCrematorium in SanskritVisible Radiation in SanskritCome Apart in SanskritKitchen Stove in Sanskrit