Primal Sanskrit Meaning
प्रधान, प्रमुख, मुख्य, मूल
Definition
कार्यादिषु प्रथमकृतिः।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यस्य निर्माणात् महान् कालः अतीतः।
कस्यापि क्षेत्रस्य प्रमुखः।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
गृहादिनिर्माणे भूभा
Example
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
मूले जातस्य बालकस्य तथा च तस्य पित्रोः रक्षार्थे क
Research Worker in SanskritBooze in SanskritSenior Citizen in SanskritArticle Of Clothing in SanskritBlueish in SanskritIntegral in SanskritMischievousness in SanskritCostly in SanskritBotany in SanskritSlumber in SanskritRange in SanskritVictimized in SanskritSedge in SanskritSelf-sacrifice in SanskritChirrup in SanskritEardrum in SanskritMake in SanskritQuintuplet in SanskritExcitation in SanskritOvercharge in Sanskrit