Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prime Sanskrit Meaning

गुणयुक्त, गुणवत्, गुणान्वित, स्वर्णयुगम्

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
कस्यापि क्षेत्रस्य प्रमुखः।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
यद् गुणैः युक्तम्।
यस्य स्वादः सुष्ठु।
शोभनस्य अवस्था भावो वा।
बाल्यवृद्धावस्थयोः मध्यगता अवस्था।
सुन्दरस

Example

जगति बहवः साधवः जनाः सन्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
यद्यपि गुणवन्ति उपकरणानि महार्हाणि तथापि तानि दीर्घकालपर्यन्तं उपायोक्तुं शक्यन्ते।
अद्य भोजनं स्वादु अस्ति।
सूर्यास्तकाले आकाशस्य श