Principal Sanskrit Meaning
प्रधानाचार्यः
Definition
कस्यापि क्षेत्रस्य प्रमुखः।
विद्यालयस्य आचार्येषु प्रधानः आचार्यः।
प्रधानाचार्यस्य पदम्।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
सा पुञ्जी या केन अपि उद्योग-व्यापार-व्यवसायादिषु लाभांशप्राप्तेः अपेक्षया निवेशिता अस्ति।
यः अतीवावश्यकः।
यः सर्वाधिकं महत्वपूर्णम् अस्ति।
यस्य वाक्यस्य संरचना परिप
Example
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
अस्य विद्यालयस्य प्रधानाचार्यः पण्डित राम मनोहर महोदयः।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
अस्माकं शरीरस्य पञ्च मुख्यानि तत्त्वानि सन्ति।
मुख्याः तरङ्गाः गौणेभ्यः तरङ्गेभ्यः वेगवन्तः सन्ति।
मिश्रवाक्ये एकं मुख्यं व
Congruence in SanskritBare in SanskritContain in SanskritFriend in SanskritResist in SanskritMadness in SanskritNaturalistic in SanskritAb Initio in SanskritWolf in SanskritSteering in SanskritSorrow in SanskritEntreaty in SanskritTime To Come in SanskritReverse in SanskritListener in SanskritWell-favoured in SanskritWhirl in SanskritSoft Soap in SanskritLearning in SanskritMuscular in Sanskrit