Principle Sanskrit Meaning
आदर्शः, तत्त्वम्, मूलतत्त्वम्, राद्धान्तः, सिद्धान्तः
Definition
जगतः मूलकारणम्।
व्यवहारादिविषयकः विहितः नियमः।
विदुषा प्रतिपादितम् अथवा स्थापितं विद्याकलादिना संबद्धं किमपि मूलं मतं यत् बहवः समीचीनं मन्यन्ते।
Example
साङ्ख्यदर्शनस्य मते पञ्चविंशति तत्वानि सन्ति।
सिद्धान्तः पालनीयः।
डार्विन महाभागस्य सिद्धान्तः यत् मनुष्यः अपि सपुच्छः आसीत्।
Reverberate in SanskritWary in SanskritMaliciousness in SanskritPolysemous in SanskritStride in SanskritMajority in SanskritBreast in SanskritSkirt in SanskritSack in SanskritTectona Grandis in SanskritAbode in SanskritCervix Uteri in SanskritRailway Line in SanskritThread in SanskritProvoke in SanskritAdvance in SanskritLanded Estate in SanskritMaintain in SanskritPrevious in SanskritOnetime in Sanskrit