Prior Sanskrit Meaning
मठपतिः, मठाधिकारी, मठाधीशः, मठाध्यक्षः, महन्तः
Definition
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः गते काले पदम् अधिकृतवान्।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
यः मठस्य प्रधानः।
आरम्भे अथवा मूले।
सा दिक् यस्यां सूर्योदयः भवति।
पूर्वकालात्।
पूर्वदिक्सम्बन्धी।
पूर्वकालसम्बन्धी अनुक्रमेण पूर
Example
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
हरिद्वारनगरे मठाधीशानां सम्मेलनम् आसीत्।
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेशः एव पूजनीयः।
भारतस्य प्राच्यां बङ्गखातः अस्ति।
अहं
Grip in SanskritShiny in SanskritEternity in SanskritLike A Shot in SanskritDuck Soup in SanskritBluster in SanskritDependent in SanskritFall In in SanskritUnenlightened in SanskritCore in SanskritKitchenware in SanskritHard Drink in SanskritTimeless Existence in SanskritVeto in SanskritLittleness in SanskritSadness in SanskritClaver in SanskritSubsequently in SanskritBark in SanskritIndependence in Sanskrit