Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prisoner Sanskrit Meaning

उपग्रहः, कपरकी, करमरी, कारागारसाथः, कारागुप्तः, कारासाथः, गोरङ्कुः, ग्रहणः, बन्दिः, बन्दी, वारिः

Definition

चान्द्रमासस्य तानि पञ्चदशानि दिनानि येषु तमो वर्धते।
अनुचितं कार्यम्।
यः कारागारे अस्ति वा यस्मै कारावासस्य दण्डः दत्तः।
राज्ञः यशसः कीर्तेः च यः वर्णनं करोति।

Example

तमिस्रपक्षेपि सह प्रियाभिर्ज्योत्स्ना वतो निर्वशति प्रदोषात्।
कस्मैपि अपकारः न करणीया।
बन्दिः कारागारात् पलायते।
राजा प्रसन्नः भूत्वा बन्दिनं स्वस्य मन्त्रिणं घोषयति।