Prisoner Sanskrit Meaning
उपग्रहः, कपरकी, करमरी, कारागारसाथः, कारागुप्तः, कारासाथः, गोरङ्कुः, ग्रहणः, बन्दिः, बन्दी, वारिः
Definition
चान्द्रमासस्य तानि पञ्चदशानि दिनानि येषु तमो वर्धते।
अनुचितं कार्यम्।
यः कारागारे अस्ति वा यस्मै कारावासस्य दण्डः दत्तः।
राज्ञः यशसः कीर्तेः च यः वर्णनं करोति।
Example
तमिस्रपक्षेपि सह प्रियाभिर्ज्योत्स्ना वतो निर्वशति प्रदोषात्।
कस्मैपि अपकारः न करणीया।
बन्दिः कारागारात् पलायते।
राजा प्रसन्नः भूत्वा बन्दिनं स्वस्य मन्त्रिणं घोषयति।
Natatorium in SanskritXxxvii in SanskritNirvana in SanskritMercury in SanskritUsing Up in SanskritCornucopia in SanskritUnruffled in SanskritMovement in SanskritHazard in SanskritFight in SanskritEspousal in SanskritPolish in SanskritMollusk in SanskritSpeediness in SanskritView in SanskritFabricated in SanskritBeam Of Light in SanskritFamed in SanskritBlending in SanskritRun Off in Sanskrit