Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Private Sanskrit Meaning

अप्रकट्य, अप्रकाश्य, आत्मगत, गोपनीय, गोप्तव्य, गोप्य, निज, व्यक्तिगत

Definition

यद् स्वस्य अस्ति वा यस्योपरी स्वस्य अधिकारो अस्ति।
व्यक्तिसम्बन्धि।
स्वपक्षेण सम्बन्धितः।
तत् इन्द्रियं येन प्रजोत्पत्तिः भवति।
यद् गुप्तार्हम्।
निर्गताः जनाः यस्मात्।
फलविशेषः- सुगन्धिफलम् अस्य गुणाः कण्ठमयार्तिवातातीसारमेहनाशित्वादयः।
यस्य कोऽपि विशेषः नास्ति।
यः मनः आकर्षति।
मिथ्याचारात् विना।
आत्मना सम्बद्धः।
यत्

Example

एषा मम स्वीया सम्पत्तिः ।
एषः मम निजः विषयः।
एषः स्वपक्षीयः विषयः।
अत्र जननेन्द्रिये जातस्य रोगस्य उपायः क्रियते।
एषा गोपनीया वार्ता रामाय मा कथय।
सन्ताः निर्जने स्थाने वसन्ति।
जातिफलम् ओषधरूपेण युज्यते।
बाबा-आमटे-महोदयेन सामान्यं जीवनम् व्यतीतम्।
स्व