Privilege Sanskrit Meaning
प्राधिकारः, विशेषाधिकारः
Definition
भद्राणां घटनानाम् आलम्बनं प्रतीकं वा भाग्यम्।
विशिष्टासु अवस्थासु विशिष्ट जनैः प्राप्तः अधिकारः।
सा स्थिति यस्यां किमपि कार्यं व्यवधानेन विना संपन्नतां नीयते।
सुभगस्य भावः
केन अपि उपकरणेन सङ्घटनेन वा विशिष्टकार्यस्य कृते प्रदत्ता व्यवस्था।
Example
सौभाग्यं मम यत् भवतः दर्शनम् अभवत्।
आपत् काले राष्ट्रपति महोदयस्य विशेषाधिकाराः सन्ति।
भवतः सह कार्यकरणे मया बहु सौख्यम् अनुभूतम्।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती।
अस्मिन् भ्रमणध्वनौ आन्तर्जाल-सेवा अपि उपलभ्यते।
Course in SanskritHalftime in SanskritTerrified in SanskritLow in SanskritDramatist in SanskritImagery in SanskritImpress in SanskritTaxation in SanskritCluster in SanskritEpithelial Duct in SanskritComputing in SanskritLean in SanskritJohn Barleycorn in SanskritCompassion in SanskritWishful in SanskritWell-mannered in SanskritStay On in SanskritSaccharum Officinarum in SanskritInvestigating in SanskritVirgin in Sanskrit