Prize Sanskrit Meaning
अभिपूजय, आदृ, गुणयुक्त, गुणवत्, गुणान्वित, पूजय, मानय, सम्पूजय, सम्मानय
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
गुणगौरवार्थं सम्माननम्।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
यद् गुणैः युक्तम्।
यस्य मूल्यम् अधिकम् अस्ति।
यः विशेष्यत्वेन महत्त्वं भजते।
साधूनां वस्तिस्थानम्।
यस्य स्वादः सुष्ठु।
तद् वस्तु
Example
जगति बहवः साधवः जनाः सन्ति।
स्वतन्त्रतादिने नैकेषु विद्यालयेषु पुरस्काराणां वितरणं भवति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
यद्यपि गुणवन्ति उपकरणानि महार्हाणि तथापि तानि दीर्घकालपर्यन्तं उपायोक्तुं शक्यन्ते।
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
यदा उत्तरकाश्यां गतः तदा
Trey in SanskritEnragement in SanskritAir in SanskritClarity in SanskritOpium in SanskritProhibit in SanskritSmallness in SanskritPecker in SanskritApt in SanskritFancied in SanskritTo A Lower Place in SanskritFun in SanskritEvening in SanskritDefeated in SanskritStreaming in SanskritInverted Comma in SanskritSaccharum Officinarum in SanskritEllice Islands in SanskritMane in SanskritServiceman in Sanskrit