Procedure Sanskrit Meaning
कार्यवहनम्, पद्धतिः, प्रक्रिया, प्रणाली
Definition
वस्तूनाम् उत्पादिका सनियमा रीतिः।
कार्यस्य पद्धतिः।
कार्यकरणस्य पद्धतिः।
कस्मिन्नपि विस्तृते कार्य आदितः अन्तिमकार्यपर्यन्तं वर्तमानानि कार्याणि ।
Example
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
भवान् स्वस्य कार्यविधिं किञ्चित् परिवर्तयतु।
अस्मिन् कार्ये शोधनं कर्तुं अस्माभिः कार्यपद्धतिः परिवर्तनीया।
आतङ्कवादस्य विरुद्धं योद्धुं तद्विषयकं गुप्तज्ञानप्राप्तेः कार्यविधिः दृढा कर्तव्या ।
Dorm in SanskritDugout in SanskritMolded in SanskritWay in SanskritParty in SanskritMunificently in SanskritFrog in SanskritGrumble in SanskritFormulation in SanskritOfficer in SanskritTit in SanskritTrickster in SanskritPursue in SanskritHabiliment in Sanskrit5 in SanskritFace Fungus in SanskritEncyclopedia in SanskritGeometry in SanskritDenigratory in SanskritMannerly in Sanskrit