Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Process Sanskrit Meaning

पद्धतिः, प्रक्रिया, प्रणाली, मनःप्रक्रिया

Definition

अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
मानवानाम् आचारव्यवहाराय राज्ञा शासनेन वा विहिता नियमावलिः यस्याः आचरणं सर्वेषां कृते आवश्यकम् अस्ति तथा च यस्याः अनाचरणाद् मानवः दण्डनीयः भवति।
वस्तूनाम् उत्पादिका सनियमा रीतिः।
देवताविशेषः यः सृष्टेः जनकः अस्ति

Example

तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
शासनात् विपरीतं कार्यं संकटाय निमन्त्रणम्।
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
नारदः ब्रह्मणः पुत्रः अस्ति।
एतया रीत्या कृतेन कार्येण अग्रे समस्या भवि