Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Procuress Sanskrit Meaning

अर्जुनी, अर्वती, कुट्टनी, दूती, भोज्या, रङ्गमाता, रङ्गमातृका, रतताली, लाक्षा

Definition

कलहं कारयित्री।
कृष्णवर्णीया विहगी या मनुष्यसदृशं भाषते।
या स्त्रीणां परपुरुषैः सह मेलनं कारयति ताः विमार्गं नयति च।

Example

अर्जुन्याः वचनानि विश्वस्य सीता च गीता च कलहं कृतवत्यौ।
जनाः सारिकां गृहेषु पालयन्ति।
कुट्टन्याः कार्यं क्रियमाणा मोहनी बद्धा जाता।