Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prod Sanskrit Meaning

सम्प्रविश्

Definition

सूच्यादिभिः आहननस्य क्रिया।
तोदनेन या पीडा भवति।
तीक्ष्णवस्तु अन्यवस्तुनि वेधानुकूलव्यापारः।
रेलयानस्य शकटः।
मनसि जातो भूतो वा आघातः।

विशिष्टक्रीडार्थे प्रशिक्षकः
लघुः आघातः।

Example

कण्टकादिभिः वेधनात् पादरक्षणार्थे पादत्राणम् उपयुज्यते।
सर्वस्मिन् शरीरे निस्तोदनं भवति।
वृक्षं शरः अव्यधत्।
यानस्य प्रत्येके पथिकयाने अतीव संनयः आसीत्।
तस्य कथनेन मानसिकाघातम् अनुभवामि।

क्रीडाप्रशिक्षकः कन्दुकप्रशिक्षणम् ददाति