Prod Sanskrit Meaning
सम्प्रविश्
Definition
सूच्यादिभिः आहननस्य क्रिया।
तोदनेन या पीडा भवति।
तीक्ष्णवस्तु अन्यवस्तुनि वेधानुकूलव्यापारः।
रेलयानस्य शकटः।
मनसि जातो भूतो वा आघातः।
विशिष्टक्रीडार्थे प्रशिक्षकः
लघुः आघातः।
Example
कण्टकादिभिः वेधनात् पादरक्षणार्थे पादत्राणम् उपयुज्यते।
सर्वस्मिन् शरीरे निस्तोदनं भवति।
वृक्षं शरः अव्यधत्।
यानस्य प्रत्येके पथिकयाने अतीव संनयः आसीत्।
तस्य कथनेन मानसिकाघातम् अनुभवामि।
क्रीडाप्रशिक्षकः कन्दुकप्रशिक्षणम् ददाति
त
Piper Nigrum in SanskritHarvesting in SanskritMoneylender in SanskritCervix Uteri in SanskritMole Rat in SanskritGazump in SanskritShelve in SanskritSelf-destruction in SanskritTwinkle in SanskritCascade in SanskritToothless in SanskritUnquestioning in SanskritGreatness in SanskritAbduct in SanskritHard Drink in SanskritRavisher in SanskritRush in SanskritMad in SanskritPunjabi in SanskritBawd in Sanskrit