Produce Sanskrit Meaning
उत्पादय, कल्पय, कृ, घटय, निर् मा, रचय, विधा, विनिर्मा, विरचय, सृज्
Definition
तद् वस्तु यद् केनापि विनिर्मितम्।
वृक्षाणां लतादीनाञ्च फलनिष्पन्नत्वम्।
मञ्चे रूपकादीनां प्रस्तुत्यनुकूलः व्यापारः।
दर्शनप्रेरणानुकूलः व्यापारः।
गर्भात् बालकस्य जननानुकूलः व्यापारः।
कस्यापि वस्तुनः निर्माणानुकूलः व्यापारः।
प्रतिभया नूतनस्य काव्यस्य रचनालुकूलः व्यापारः।
शिशोः गर्भात् उत्पन्नप्रेरणानुकूलः व्यापारः।
जननप्रेरणानुकूलः
Example
अधुना विविधा कार्यशाला नूतनानि उत्पादनानि हाटे आनयन्ति।
अस्मिन् संवत्सरे वर्षा सम्यक् न जाता अतः शस्यम् अपि सम्यक् नास्ति।
अद्य रात्रौ बालकाः वरशुल्कपद्धतिम् अधिकृत्य एकं नाटकं रूपयिष्यन्ति।
प्रातः एव सा प्रासूत।
नद्यां सेतुं विनिर्मीय
Spikelet in SanskritInevitable in SanskritDivest in SanskritYore in SanskritG in SanskritAffront in SanskritThirsty in SanskritOpprobrium in SanskritSplutter in SanskritAniseed in SanskritTime Interval in SanskritFancy Woman in SanskritRag in SanskritProud in SanskritExistence in SanskritProcuress in SanskritMistily in SanskritStove in SanskritCitrus Maxima in SanskritFamiliarity in Sanskrit