Produced Sanskrit Meaning
जनित, जन्य
Definition
यः जायते।
यः समीपे तिष्ठति वा साक्षात् वर्तमानः।
केनापि द्वारा उत्पन्नः।
यः किमपि कार्यं कर्तुम् इच्छुकः अस्ति।
Example
जातस्य मृत्युः ध्रुवम्।
अद्य कक्षायां दशछात्राः उपस्थिताः सन्ति।
मलेरिया इति एका मशकेन जनिता व्याधिः अस्ति।
मधुमतिः किमपि कार्यं कर्तुं तत्परा अस्ति।
Neem in SanskritSita in SanskritChoppy in SanskritNarrow in SanskritLazy in SanskritChevy in SanskritResentment in SanskritVictor in SanskritGoat in SanskritBeggary in SanskritRadiate in SanskritFormation in SanskritUnassailable in SanskritScissors in SanskritRoyal Line in SanskritHaughtiness in SanskritSky in SanskritCrampon in SanskritNiter in SanskritNonpareil in Sanskrit