Producer Sanskrit Meaning
उत्पादकः
Definition
यः उत्पादनं करोति।
यः निर्माति।
यः उत्पादयति।
यः चित्रपटं निर्माति।
Example
भारतः अन्नस्य उत्पादकं राष्ट्रम् अस्ति।
हिन्दुधर्मानुसारेण सृष्टेः निर्माता ब्रह्मदेवः अस्ति।
अन्नस्य उत्पादकेषु भारतः एकः अग्रणी अस्ति।
मोहनः एकः कुशलः चित्रपटनिर्माता भवितुम् इच्छति।
Ruby in SanskritAiling in SanskritDominicus in SanskritPoint in SanskritSubjugation in SanskritGrace in SanskritLoss in SanskritEructation in SanskritTumesce in SanskritUnbecoming in SanskritSin in SanskritKing Of Beasts in SanskritSura in SanskritCalcutta in SanskritSculptor in SanskritMirthful in SanskritSectionalization in SanskritCream in SanskritCluster in SanskritGautama Buddha in Sanskrit