Product Sanskrit Meaning
उत्पादनम्, गुणनफलम्
Definition
क्रियायाः अन्तः।
तद् वस्तु यद् केनापि विनिर्मितम्।
एका सङ्ख्या अन्येन गुणित्वा प्राप्तं फलम्।
Example
तस्य कार्यस्य परिणामः विपरितः जातः।
अधुना विविधा कार्यशाला नूतनानि उत्पादनानि हाटे आनयन्ति।
द्वेः त्रिभिः सह गुणनफलम् षट् प्राप्यते।
Lustrous in SanskritGourmand in SanskritSpectator in SanskritGrass in SanskritLustfulness in SanskritVajra in SanskritHonorable in SanskritGoat in SanskritDaring in SanskritRecipient in SanskritInsularism in SanskritCompile in SanskritStar in SanskritManuscript in SanskritDilapidated in SanskritDesired in SanskritElderly in SanskritPakistani Rupee in SanskritPerturb in SanskritDoubt in Sanskrit