Productive Sanskrit Meaning
उत्पादक, उर्वर, प्रजनिष्णु
Definition
भावयुक्तं वा यद् हृदयं स्पृशति।
प्रेम्णा आसक्तः।
यस्यां बहुफलानि शस्यानि जायन्ते।
यः उत्पादनं करोति।
यस्मात् भिन्नं भिन्नं किमपि उत्पद्यते।
यः वहति।
यः उत्पादयति।
पृथिव्याः द्वादशयोजनं ऊर्ध्वभागे प्रवहमाणः वायुः यत्र विद्युत् दीप्यते।
Example
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
तेन स्वस्य उर्वरा भूमिः विक्रीता।
भारतः अन्नस्य उत्पादकं राष्ट्रम् अस्ति।
श्यामस्य मस्तिष्कः उर्वरः अस्ति।
अन्नस्य उत्पादकेषु भारतः एकः अग्रणी अस्ति।
वायोः सप्तसु स्तरेषु प्रथमः स्तरः आवहः।
Kidney in SanskritKick Out in SanskritUnmindfulness in SanskritHollow in SanskritWeed in SanskritGreat Bellied in SanskritPuzzler in SanskritGambit in Sanskrit18th in SanskritJeep in SanskritFt in SanskritGet Along in SanskritFemale Person in SanskritPayoff in SanskritGambling in SanskritChinese Parsley in SanskritFumbling in SanskritTrodden in SanskritLacerated in SanskritParadise in Sanskrit