Prof Sanskrit Meaning
प्राध्यापकः
Definition
यः छात्रान् पाठयति।
सः ब्राह्मणः यः यजमानार्थे नैकानि धर्मकार्याणि करोति।
सः पाठकः यः मुख्यत्वेन महाविद्यालयादिषु पाठयति।
उपनयनसंस्कारस्य समये यः बटवे गायत्रीमन्त्रम् उपदिशति।
यः वेदं पाठयति ।
यः यज्ञादिक्रमान् उपदिशति सः ।
ब्रह्मसूत्राणां प्रमुखाः भाष्यकाराः ।
कश्चन उपाधिः ।
Example
अध्यापकैः सह छात्राणां सम्बन्धः सम्यक् अपेक्षते।
पुरोहितः यजति।
प्राध्यापकः छात्रान् मार्गदर्शनं करोति।
बालकस्य कर्णे गायत्रीमन्त्रम् उक्त्वा आचार्येण स्वस्थानं गृहीतम्।
अस्माकम् आचार्यः प्रातःकालस्य सायंकालस्य च चतुर्वादने एव अध्यापयति ।
Divisor in SanskritGrinder in SanskritTriad in SanskritRima Oris in SanskritFive in SanskritKama in SanskritComportment in SanskritSoutheastward in SanskritPropitiation in SanskritConfabulate in SanskritDesire in SanskritHotness in SanskritPermeant in SanskritHurry in SanskritFox in SanskritDivision in SanskritPentad in SanskritField Of Battle in SanskritHay in SanskritHouse in Sanskrit