Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prof Sanskrit Meaning

प्राध्यापकः

Definition

यः छात्रान् पाठयति।
सः ब्राह्मणः यः यजमानार्थे नैकानि धर्मकार्याणि करोति।
सः पाठकः यः मुख्यत्वेन महाविद्यालयादिषु पाठयति।
उपनयनसंस्कारस्य समये यः बटवे गायत्रीमन्त्रम् उपदिशति।
यः वेदं पाठयति ।
यः यज्ञादिक्रमान् उपदिशति सः ।
ब्रह्मसूत्राणां प्रमुखाः भाष्यकाराः ।
कश्चन उपाधिः ।

Example

अध्यापकैः सह छात्राणां सम्बन्धः सम्यक् अपेक्षते।
पुरोहितः यजति।
प्राध्यापकः छात्रान् मार्गदर्शनं करोति।
बालकस्य कर्णे गायत्रीमन्त्रम् उक्त्वा आचार्येण स्वस्थानं गृहीतम्।
अस्माकम् आचार्यः प्रातःकालस्य सायंकालस्य च चतुर्वादने एव अध्यापयति ।