Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Proffer Sanskrit Meaning

उपक्षेपः, उपदेशः, उपन्यासः, प्रस्तावः मन्त्रणम्, बुद्धिः, सूचना

Definition

कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलः व्यापारः।
स्वाधिकारनिवृत्तिपूर्वकं कस्मै अपि प्रदानानुकूलः व्यापारः।
ऋणादीनां शोधनानुकूलः व्यापारः।
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम्
निरुपितकालपर्यन्तम् उपयोगार्थे पुनर्देयत्त्वेन स

Example

प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
सः स्वस्य भूमिं मन्दिरं निर्मातुम् अदात्।
अध्यापकः तस्मै पारितोषिकम् अयच्छत्।
विद्युतः देयकम् अनन्तरं देयम् आदौ मम ऋणं शुध्यताम्।
कुसीदाख्यम् ऋणम् यथा""[श. क]

सः स्वजीवनं समाजस्य सेवायै समर्पयत्।