Profligate Sanskrit Meaning
अधोगत, अधोपतित, अनुपतित, अपकृष्ट, अपभ्रंशित, अपव्ययिन्, अबतर, अवनत, अवरोहित, च्यूत, दुष्ट, दूषित, पतित, परिभ्रष्ट, स्खलित
Definition
यद् अधोदेशे पतितम्।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यस्य नाशः जातः।
यः सदाचारादिभ्यः भ्रष्टः।
यः अपरिमितं व्ययं करोति।
यः पापं करोति।
घृणार्थे योग्यः।
व्यर्थः अनावश्यकः वा व्ययः।
यः अपव्ययं करोति।
अस्तं प्रयातः।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः-
Example
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
पतितः व्यक्तिः समाजं रसातलं नयति।
दिनेशः अपव्ययी व्यक्तिः अस्ति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा
Insufficient in SanskritTerrestrial in SanskritInefficiency in SanskritPorcupine in SanskritPaying Attention in SanskritHold in SanskritEvildoer in SanskritUnborn in SanskritBlackguard in SanskritNoteworthy in SanskritMale Parent in SanskritAforementioned in SanskritMargosa in SanskritTax Revenue in SanskritDrop in SanskritSolanum Melongena in SanskritCongest in SanskritDiminution in SanskritProfit in SanskritBuffalo Chip in Sanskrit