Profound Sanskrit Meaning
अगाध
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यद् विरलं नास्ति।
यः अत्यन्तं निकटः।
यस्य सीमा नास्ति।
अत्यन्तं सूक्ष्मम्।
यस्य गाधो नास्ति।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यः चञ्चलः नास्ति।
बोध्दुं कठिनम्।
अधोभागे अतिविस्तृतः।
भुव्याः अन्तर्गतः तलः।
वस्त्रप्रकारः यः स्थूलः अस्ति।
कस्मिञ्चित् वस्तूनि स्थानादिषु च
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मृगः निबिडे वने गतः।
अस्य सत्यता प्राप्त्यर्थं गभीरस्य अध्ययनस्य आवश्यकता अस्ति।
सः प्रकृत्या गम्भीरः अस्ति।
एषा दुर्बोध्या घटना अस्य समाधानम्
Economic Expert in SanskritUnquiet in SanskritStrong Drink in SanskritMantrap in SanskritVigorously in SanskritAll Of A Sudden in SanskritArticle Of Clothing in SanskritMisery in SanskritOrange in SanskritFreshness in SanskritClosure in SanskritDegenerate in SanskritPersist in SanskritWound in SanskritSluggish in SanskritSurplusage in SanskritHooter in SanskritLoaded in SanskritStark in SanskritPrecious Coral in Sanskrit