Prognostic Sanskrit Meaning
शकुनः, शकुनम्
Definition
कार्यारम्भे दृश्यमानं शुभाशुभलक्षणम्।
शुभमुहूर्ते कृतं कार्यम्।
फलज्योतिःशास्त्रानुसारं निश्चितः समयः यदा शुभकार्यं कर्तुं शक्यते।
Example
सा शकुनं दृष्ट्वा एव कार्यं करोति।
शकुने बाधां न उत्पद्येत अतः प्रथमं गणेशः पूज्यते।
अद्य सायङ्काले सप्तवादनतः रात्रौ एकादशवादनपर्यन्तं विवाहस्य शुभमुहूर्तः अस्ति।
Come Back in SanskritSplit Up in SanskritBore in SanskritAffirmative in SanskritMightiness in SanskritEscape in SanskritMale Monarch in SanskritCurcuma Longa in SanskritPricker in SanskritFine-looking in SanskritHard in SanskritQuarrel in SanskritMightiness in SanskritNoninheritable in SanskritHygiene in SanskritMalevolent in SanskritAwfulness in SanskritKing in SanskritErase in SanskritInstruct in Sanskrit