Prognostication Sanskrit Meaning
भविष्यवाणी, शकुनः, शकुनम्
Definition
कार्यारम्भे दृश्यमानं शुभाशुभलक्षणम्।
भविष्यत्कालीनघटनासम्बन्धि प्रागेव कृतं कथनम्।
शुभमुहूर्ते कृतं कार्यम्।
फलज्योतिःशास्त्रानुसारं निश्चितः समयः यदा शुभकार्यं कर्तुं शक्यते।
Example
सा शकुनं दृष्ट्वा एव कार्यं करोति।
तस्य महात्मनः भविष्यवाणी सत्या सिद्धा।
शकुने बाधां न उत्पद्येत अतः प्रथमं गणेशः पूज्यते।
अद्य सायङ्काले सप्तवादनतः रात्रौ एकादशवादनपर्यन्तं विवाहस्य शुभमुहूर्तः अस्ति।
Lower Status in SanskritWater Chestnut in SanskritTwenty-four Hour Period in SanskritCriticize in SanskritAnywhere in SanskritCity Manager in SanskritStudy in SanskritForgetfulness in SanskritSleep in SanskritCombat in SanskritFinal Stage in SanskritWorldly Concern in SanskritTurncoat in SanskritIntercessor in SanskritDamage in SanskritProwess in SanskritShell Out in SanskritSpirits in SanskritSpider in SanskritUnsated in Sanskrit