Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Program Sanskrit Meaning

कार्यक्रमः, तन्त्रांशः, पाठ्यक्रमः, पाठ्यविषयः, विधिः, संविधिः

Definition

वस्तुनः उपयोजनक्रिया।
किञ्चित् कार्यम् उद्देशं वा सेद्धुं कल्पितः कार्यकलापः यः दृश्यतां न प्राप्तः।
क्रियमाणानां कार्याणां क्रमः।
किमपि विशिष्टं कार्यं कर्तुं जनानां वस्तूनां वा रचना।
विनोदनार्थं क्रियमाणं कार्यम्।

Example

यद् उपदिष्टं तस्य प्रयोगः करणीयः।
अस्मिन् वर्षे भारतदेशस्य आर्थिकीं परिस्थितीं चिन्तयित्वा उपाययोजनाः निर्मिताः।
कार्यक्रमस्य अनुसारेण अहं तृतीये क्रमाङ्के मञ्चं गमिष्यामि।
सुरक्षात्मकस्य व्यूहस्य भेदनं सरलं नास्ति।
दूरदर्शने नैके कार्यक्रमाः प्रदर्श्यन्ते।