Progress Sanskrit Meaning
अग्रगतिः, अग्रगमनम्, अग्रसरणम्, अधिवृध्, अध्येध्, अभिवृध्, उत्तु, उदृ, ऋध्, एध्, क्रन्तिः, क्रमः, क्रमणम्, गतिः, गमनम्, पुष्, प्रकॢप्, प्रक्रमः, प्रगमनम्, प्रयाणम्, प्रवृध्, प्रसरः, प्रसरणम्, महीय, यात्रा, रुह्, विवृध्, समेध्, संविवृध्
Definition
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
अग्रे गमनम्।
Example
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
सेनापतिः सैनिकानां प्रयाणस्य विषये अकथयत्।
Inefficiency in SanskritTamarindus Indica in SanskritLucky in SanskritJoke in SanskritShudra in SanskritHigher Up in SanskritTackle in SanskritCozen in SanskritNicker in SanskritNatty in SanskritArtery in SanskritIll-usage in SanskritChair in SanskritMean in SanskritFlag in SanskritGold in SanskritSwollen in SanskritChills And Fever in SanskritReligious in SanskritWail in Sanskrit