Progressive Sanskrit Meaning
अभ्युत्थायी, उत्कर्षकारिन्, उत्थानशील, उदारतावादी, उन्नतकारिन्, उन्नतशील, उन्नतिकारिन्, उन्नतिशील, उन्नायक, प्रगतिशील, विकासशील
Definition
येन उन्नतिः जायते।
यः प्रगतिं करोति।
यः उन्नतिं करोति।
यः अश्वादिषु आरुढः।
यः अतिरोहति।
यः आरोहति।
सत्कारं कर्तुं यः उत्तिष्ठति।
Example
सर्वकारस्य नूतना योजना समाजस्य कृते उन्नतिकारिणी सञ्जाता।
प्रगतिशीलः व्यक्तिः सङ्कटान् अपाक्राम्यन् प्रगतिपथे अग्रे सरति।
भारतदेशः प्रगतिशीलः देशः।
युद्धे नैके आरोहकाः वीरगतिं प्राप्तवन्तः।
रोहकाणां कृते प्रतिस्थाने परिवासाः निर्मिताः।
यः अस्य आरोहकस्य दलस्य नेता अस्ति।
अभ्
Spend in SanskritHard in SanskritWell in SanskritUterus in SanskritDark in SanskritChaffer in SanskritShining in SanskritRuthless in SanskritRootless in SanskritAcquaintance in SanskritWeekly in SanskritMotif in SanskritPrice in SanskritAnger in SanskritVery in SanskritConstructor in SanskritResounding in SanskritBeam in SanskritLemon in SanskritWell-lighted in Sanskrit