Promenade Sanskrit Meaning
विहरणम्
Definition
मनोविनोदनार्थम् अथवा अन्यस्मात् कारणात् पर्यटनीयेषु स्थलादिषु अटनम्।
व्यायामार्थम् आनन्दार्थं वा कृता पदयात्रा।
आनन्दार्थं व्यायामं कर्तुं वा विशेषत्वेन रमणीयेषु स्थलेषु पद्भ्यां क्रियमाणा यात्रा ।
Example
पर्यटकानाम् अयं दलः संपूर्णस्य भारतदेशस्य पर्यटनं कृत्वा प्रत्यागच्छन् अस्ति।
इदानीम् एव अहं विहारयात्रायाः प्रत्यागच्छम्।
सा प्राप्ते समये पादाहतिं कृत्वा आनन्दं प्राप्नोति ।
Little in SanskritVery Much in SanskritRecipient in SanskritReel in SanskritVisible Radiation in SanskritWont in SanskritHooter in SanskritBlind in SanskritGenus Lotus in SanskritHimalayan Cedar in SanskritParadise in SanskritSycamore Fig in SanskritInert in SanskritFond Regard in SanskritLook in SanskritStrong Drink in SanskritCoriander Plant in SanskritIraki in SanskritLightness in SanskritIrreverent in Sanskrit