Prominence Sanskrit Meaning
ककुदः, ककुद्, मणिः
Definition
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
प्रधानस्य अवस्था भावो वा।
Example
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
Wounded in SanskritShade in SanskritHarlotry in SanskritPendent in SanskritArch in SanskritLustrous in SanskritFreshness in SanskritAffront in SanskritUnbelieving in SanskritLeech in SanskritDefunct in SanskritForeman in SanskritComplete in SanskritFame in SanskritQuint in SanskritJealously in SanskritBoxing in SanskritRotation in SanskritPipal Tree in SanskritNeighbourhood in Sanskrit