Promise Sanskrit Meaning
अंगीकारः, अङ्गीकारः, अभिसंधा, अभिसन्धा, अभ्युपगमः, आगूः, आश्रवः, उररीकारः, नियमः, परिपणनं, प्रतिज्ञा, प्रतिज्ञानम्, प्रतिश्रवः, बिट्, वचनम्, शप्, श्रवः, संगरः, सङगरः सङ्केतः, सन्धा, समयः, समाधिः, संवित्, संविद्, संशप्, संश्रवः, स्वीकारः
Definition
कृत्यकृत्यसम्बन्धी दृढनिश्चयः।
मनसः अवस्था यस्यां कोऽपि किमपि वस्त्वोः प्राप्तिः आशंसते।
कार्याकार्यसम्बन्धी स्वनिश्चयरूपाभिप्रायस्य परत्राविष्करणनुकूलः व्यापारः।
कञ्चित् दृढतापूर्वकं कथनं यत् इदं कार्यम् अहम् अवश्यं करिष्यामि अथवा कदापि न करिष्यामि
Example
भीष्मेण आजीवनब्रह्मचर्यस्य प्रतिज्ञा कृता।
भवतः एषा आकाङ्क्षा नासीत् अस्माकम्।
भीष्मः अशपत् आजीवनं ब्रह्मचर्यव्रतम् आचरामि इति।
आधुनिके काले अल्पीयाः जनाः प्रतिज्ञां पूरयन्ति।
Ostiary in SanskritConversation in SanskritOs in SanskritReadable in SanskritThief in SanskritPoorness in SanskritAlumna in SanskritProhibited in SanskritTrodden in SanskritParent in SanskritWarn in SanskritDecent in SanskritMember in SanskritIntermediary in SanskritK in SanskritExpressway in SanskritMaternity in SanskritShininess in SanskritBloodsucker in SanskritCucurbita Pepo in Sanskrit