Promotion Sanskrit Meaning
पदोन्नतिः
Definition
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
पदात् उन्नतिः।
सा अवस्था यस्यां किञ्चित् वस्तु सातत्येन व्यवहारे भवति।
कस्यचित् विषयस्य मतस्य वा अधिकानां जनानां पुरतः प्रदर्शनम्।
अश्वानां अक्ष्णः रोगविशेषः यस्मिन् नेत्रस्य परितः मांसस
Example
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
संस्थाः दूरदर्शनस्य माध्यमेन स्वस्य उत्पादनानां विज्ञापनं कुर्वन्ति।
प्रचाररोगेण पीडितस्य अश्वस्य शल्यचिकित्सा क्रियते।
Servant in SanskritExpiry in SanskritMansion House in SanskritIndian Buffalo in SanskritYouth in SanskritNourishing in SanskritUnfavourable in SanskritDiscernment in SanskritMicturate in SanskritErr in SanskritOppressive in SanskritGautama in SanskritScarer in SanskritBruise in SanskritGreece in SanskritDoorkeeper in SanskritNanny in SanskritStag in SanskritInvincible in SanskritPull in Sanskrit