Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prompt Sanskrit Meaning

अविलम्ब

Definition

यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
निर्गतः आमयो यस्मात्।
यद् विधीयते।
त्वरया सह।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
उपस्थितापद्विषयिण्यः अथवा वातावरणविषयिण्यः दक्षतायाः पूर्वं कथनानुकूलः व्यापारः।
समाचारसूचनादिभिः ज्ञापनानुकूलः व्यापारः।
पूर्णरूपेण।
फलेन सह यथा स्यात् तथा।

यः किमपि कार्यं कर्

Example

तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अहं निर्धारितं स्थानम् आगमिष्यामि।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
वायुविद्याविभागः धीवरान् असूचयत् यत् ते समुद्रम् प्रति न गच्छन्तु इति।
सः मह्यम् अकथयत् सः कार्यं त्यक्त्वा गच्छति।
मम उद्योग