Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prong Sanskrit Meaning

सूचिः

Definition

प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
सा स्थितिः या कार्यं बाधते।
वृक्षादीनां सूचिसदृशः अवयवः।
पदार्थमापनार्थं यन्त्रम्।
कस्यापि मापनोपकरणस्य सः कण्टकसदृशः भागः यः कस्यापि मापनं दर्शयति।
लोहस्य कीलम्।
मत्स्यशरीरे व

Example

दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि।
सीतायाः कर्णे कीलाभ्यां शोभेते।
वनगमनसमये तस्य चरणं कण्टकाः तुदन्ति।
कृषकः धान्यमापनार्थे तुलायन्त्रम् उपयुज्यति।
सः काष्ठस्य क्रीडनकं निर्मातुं कीलकम् उपयुनक्ति।
रामस्य मुखे मत्स्यकण्टकेन वेधनं कृतम्।
मत्स्यं बद्धुं मोहनेन पलावे प्रल