Pronounced Sanskrit Meaning
अभिव्याहृत, उच्चारित
Definition
सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यस्य उच्चारणं जातम्।
यद् स्वच्छतया न अवगम्यते।
यद् सम्यक्तया श्रोतुं शक्यते ।
Example
भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
उच्चारिता तथा च लिखिता भाषा समाने न स्तः।
अस्य पद्यस
Poverty in SanskritBellow in SanskritCon in SanskritGabble in SanskritDependent in SanskritHold in SanskritKitchen Range in SanskritKernel in SanskritDuck in SanskritAnuran in SanskritImmenseness in SanskritSprout in SanskritExaminer in SanskritSwollen in SanskritLac in SanskritPut Over in SanskritDissension in SanskritBan in SanskritChintzy in SanskritUntamed in Sanskrit