Proof Sanskrit Meaning
प्रमाणम्
Definition
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
प्रवेशाय प्रतिबन्धितः।
कस्यापि विषयस्य याथार्थ्यं प्रणेतुं प्रस्तुतानि प्रमाणानि।
कठोरस्य अवस्था भावो वा।
सा उक्तिः येन तत्वं सिद्धं भवति।
Example
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
एतद् अप्रवेश्यं द्वारम्।
स्वस्य कथनसिद्ध्यर्थे सः नैकानि कारणानि दत्तवान्।
शुष्कायाः मृदायाः कठोरता जलेन दूरीकर्तुं शक्यते।
प्रमाणस्य अभावात् अपराधी मुक्तः।
हीरकम् इति एकः
Clean in SanskritWounded in SanskritHemorrhage in SanskritRed-hot in SanskritSolace in SanskritMale Internal Reproductive Organ in SanskritPair Of Scissors in SanskritCrime in SanskritSymptomless in SanskritSteady in SanskritObligation in SanskritUnhappily in SanskritMend in SanskritDeserter in SanskritRein in SanskritLustre in SanskritBoost in SanskritThink in SanskritConcentrate in SanskritRetentiveness in Sanskrit