Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Proof Sanskrit Meaning

प्रमाणम्

Definition

अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
प्रवेशाय प्रतिबन्धितः।
कस्यापि विषयस्य याथार्थ्यं प्रणेतुं प्रस्तुतानि प्रमाणानि।
कठोरस्य अवस्था भावो वा।
सा उक्तिः येन तत्वं सिद्धं भवति।

Example

हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
एतद् अप्रवेश्यं द्वारम्।
स्वस्य कथनसिद्ध्यर्थे सः नैकानि कारणानि दत्तवान्।
शुष्कायाः मृदायाः कठोरता जलेन दूरीकर्तुं शक्यते।
प्रमाणस्य अभावात् अपराधी मुक्तः।
हीरकम् इति एकः