Propagandist Sanskrit Meaning
प्रचारकः
Definition
कस्यापि कार्यस्य वस्त्वादीनां वा यः प्रचारं करोति।
यः प्रचारं करोति।
सम्मील्य कस्यचन सिद्धान्तस्य मतस्य वा प्रसारं यः करोति।
Example
कैश्चित् असामाजिकैः तत्वैः विशिष्टेन दलेन सम्बद्धेषु प्रचारकेषु आक्रमणं कृतम्।
एकः प्रचारकः नेता ग्रामेषु अटित्वा स्वस्य दलस्य प्रचारं करोति।
निर्वाचनाते पूर्वं प्रचारकाः ग्रामे ग्रामे गच्छन्ति।
Passionateness in SanskritEarthly in SanskritSinlessness in SanskritKeen in SanskritSoaked in SanskritHemorrhage in SanskritPentad in SanskritTurn Back in SanskritSolitude in SanskritApt in SanskritLatter in SanskritScore in SanskritImbecile in SanskritDerision in SanskritSissoo in SanskritWay in SanskritMonotheistic in SanskritEnd in SanskritDormitory in SanskritTogether in Sanskrit