Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Proper Sanskrit Meaning

उचित, यथार्हः, यथोचितम्, योगुयतानुसारम्, सम्यक्

Definition

यद् नीतिसङ्गतम् अस्ति।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
मूलेन सह व्याख्यया युक्तः।
अत्यन्तं योग्यम्।
उचितम् अनतिक्रम्य इति

श्रेष्ठिनः उद्धाररूपेण क्रीतं वस्तु ।

Example

अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
एतत् सटीकं रामायणम् अस्ति।
रमणमहोदयेन प्रश्नस्य उचितं समाधानं दत्तम्।
कर्माणि च यथाकालं यथादेशं यथाबलम्। यथोचितं यथावित्तम् अकरोद् ब्रह्मसात्कृतम्॥

सः श्रेष्ठिनम् उद्धारवस्तूनां मूल्यं दातुं गतः ।