Proper Sanskrit Meaning
उचित, यथार्हः, यथोचितम्, योगुयतानुसारम्, सम्यक्
Definition
यद् नीतिसङ्गतम् अस्ति।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
मूलेन सह व्याख्यया युक्तः।
अत्यन्तं योग्यम्।
उचितम् अनतिक्रम्य इति
श्रेष्ठिनः उद्धाररूपेण क्रीतं वस्तु ।
Example
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
एतत् सटीकं रामायणम् अस्ति।
रमणमहोदयेन प्रश्नस्य उचितं समाधानं दत्तम्।
कर्माणि च यथाकालं यथादेशं यथाबलम्। यथोचितं यथावित्तम् अकरोद् ब्रह्मसात्कृतम्॥
सः श्रेष्ठिनम् उद्धारवस्तूनां मूल्यं दातुं गतः ।
Hirudinean in SanskritLying in SanskritGujerat in SanskritMale Internal Reproductive Organ in SanskritIntoxicate in SanskritNinety-one in SanskritGanesh in SanskritConflagrate in SanskritDomestic in SanskritAquatic in SanskritSpud in SanskritCoordinated in SanskritDevouring in SanskritCut in SanskritPrickle in SanskritPes in SanskritCede in SanskritSugarcane in SanskritHyena in SanskritImmix in Sanskrit