Prophylactic Sanskrit Meaning
गर्भनिरोधक, निवारक
Definition
यः रक्षति।
यः प्रतिषेधं करोति।
यः दूरीकरोति।
यद् गर्भाधारणां प्रतिवारयति।
Example
मन्त्रिणः रक्षकः आतन्कवादिनां लक्ष्यः अभवत्।
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
मलेरिया इति रोगस्य प्रसरणात् प्राक् एव तस्य प्रतिषेधिकं भेषजं वितीर्यते।
सः पीडाम् अपनेतुं तस्याः निवारकं भेषजम् अत्ति।
आपणे नैकानि गर्भनिरोधकानि साधनानि प्राप्यन्ते।
Illusionist in SanskritSubject in SanskritNose in SanskritTininess in SanskritRoar in SanskritDeaf in SanskritParalysis in SanskritHindquarters in SanskritSinner in SanskritStep-up in SanskritAreca Nut in SanskritIn Real Time in SanskritModerate-size in SanskritBristly in SanskritGreatness in SanskritPuking in SanskritConduct in SanskritDesire in SanskritEgret in SanskritGuilty in Sanskrit