Propitiation Sanskrit Meaning
निष्कृतिः, पापनिष्कृतिः, पापापनुत्तिः, पावनम्, प्रायश्चित्तम्, प्रायश्चित्तिः, प्रायश्चेतनम्
Definition
देवतार्थे जलपुष्पनैवेद्यादिभिः कृतं धार्मिककार्यम्।
पापक्षयमात्रसाधनं कर्म।
Example
सः ईश्वरस्य पूजां करोति।
हिन्दूधर्मीयाः स्वपापानां प्रायश्चित्तम् आचरितुं तीर्थस्थानं गच्छन्ति अथवा दानादीन् कुर्वन्ति।
Haze in SanskritTumescent in SanskritPen-friend in SanskritHuntsman in SanskritSap in SanskritEngaged in SanskritTrespass in SanskritPure in SanskritClean-cut in SanskritTern in SanskritEducated in SanskritUncounted in SanskritHabit in SanskritExpectable in SanskritNanny-goat in SanskritDashing in SanskritShrivel Up in SanskritHit in SanskritStay in SanskritDustup in Sanskrit