Proscribed Sanskrit Meaning
निषिद्ध, प्रतिबन्धितनिषेधित, वर्जित, वर्ज्य
Definition
यद् त्यक्तुं योग्यम्।
यस्य निषेधः कृतः।
यः इस्लामधर्मशास्त्रे त्याज्यः अस्ति।
राजज्ञया बन्दीकृतः प्रतिवादी ।
Example
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
भवान् किमर्थं निषिद्धं कर्म करोति।
इस्लामधर्मे सूकरस्य मांसस्य अदनं निषिद्धं कर्म अस्ति।
आसिद्धः अतीव पर्यावेक्षणे अस्ति ।
Myriad in SanskritComplication in SanskritVision in SanskritAlleged in SanskritRevenge in SanskritBargain Rate in SanskritSeedy in SanskritPrickly in SanskritSapphire in SanskritPoke in SanskritUnnumerable in SanskritImaginary Being in SanskritWheat in SanskritStep-down in SanskritDole Out in SanskritMidnight in SanskritFriend in SanskritRejoice in SanskritShylock in SanskritRahu in Sanskrit