Proscription Sanskrit Meaning
अपरोधः, उपालम्भः, निषेधः, प्रतिवारितम, प्रतिषेधः, वारणः, सेधः
Definition
कस्यचित् विषयस्य विरोधं प्रदर्शयितुं कृतः तस्य विषयस्य त्यागः।
निष्कासनस्य क्रिया।
Example
गान्धीमहोदयेन विदेशीनां वस्तूनां बहिष्कारः कृतः।
रामेण अन्यजातीयया युवतिना सह विवाहः कृतः अतः समाजः तस्य बहिष्कारम् अकरोत्।
Unfertile in SanskritWrongful Conduct in SanskritGood Luck in SanskritDry in SanskritSerenity in SanskritGreen in SanskritFame in SanskritEmerald in SanskritMonth in SanskritFreethinking in SanskritConsummate in SanskritField in SanskritBlemished in SanskritArtistic in SanskritExclude in SanskritKama in SanskritMilepost in SanskritRacketeer in SanskritDead in SanskritIndolent in Sanskrit