Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Prosecution Sanskrit Meaning

अभियोगः

Definition

कस्यापि पछ्चाद् धावनस्य क्रिया।
अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये कृता प्रार्थना।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आरोपकथनम्।
ईप्सितसिद्ध्यर्थं क्रियमाणं कार्यम्।
अपराधाधिकारसम्बन्धे अन्येन विरोधे स्वार्थसम्बन्धितया न्यायालये कथनम्।

Example

श्यामः स्वपितुः अनुसरणम् करोति।
परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
एतद् प्रकरणं विमर्शार्थे न्यायालये अस्ति।