Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Protected Sanskrit Meaning

अवतारित, रक्षित, संरक्षित, संवृत

Definition

कृताच्छादनम्।
यस्मिन् रोधः जातः।
यस्य रक्षणं कृतम्।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
कुशलेन सह।
यस्य आरोपणं कृतम्।
यस्य वेष्टनं जातम्।
यत् आक्रान्तम् ।
गुप्तस्थानम्।
कश्चन वेत्रप्रकारः ।

Example

बालकः मेघैः आच्छादितम् आकाशं पश्यति।
सः अवरुद्धां धारां स्वच्छीकरोति।
सेनया राष्ट्रस्य सीमा रक्षिता अस्ति।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।
ते यात्रायाः निराबाधं प्रत्यायाताः।
सर्वे प्ररोपिताः क्षुपाः उत्तमाः सन्ति।
प्रच्छदपटेन वेष्टितः शिशुः मात्